ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 374.

Tesu cāyaṃ visesato codito 1- musāvacanasatthāneva karoti "iminā kāraṇenāhaṃ
vibbhanto"ti bhaṇanto. Tenevāha "esa khvassa mahāgedho, mosavajjaṃ
pagāhatī"ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ.
Katamoti ce? yadidaṃ mosavajjaṃ pagāhati, svāssa musāvādaajjhogāho mahāgedhoti
Veditabbo.
      [827] Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca
dukkhamanubhonto bhogapariyesanarakkhanāni ca karonto momūho viya parikilissati.
      [828-9] "etamādīnavaṃ ñatvā, muni pubbāpare idhā"ti etaṃ "yaso
kitti ca yā pubbe, hāyatevāpi tassa sā"ti ito pabhuti vutte pubbāpare
idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni
ñatvā. Etadariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ,
tasmā vivekaññeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena
ca vivekena na attānaṃ "seṭṭho ahan"ti maññeyya, tena thaddho na bhaveyyāti
vuttaṃ hoti.
      [830] Rittassāti vivittassa kāyaduccaritādīhi virahitassa. Oghatiṇṇassa
pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa cattāro
oghe tiṇṇassa 2- pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena
desanaṃ niṭṭhāpesi. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā
pabbajitvā arahattaṃ sacchākāsīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    tissametteyyasuttavaṇṇanā niṭṭhitā.
                    -------------------------
@Footnote: 1 ka. visesena tāva ādito  2 cha.Ma.,i. caturoghatiṇṇassa



The Pali Atthakatha in Roman Character Volume 29 Page 374. http://84000.org/tipitaka/read/attha_page.php?book=29&page=374&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8404&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8404&pagebreak=1#p374


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]