Sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti parajātivādakathāya. 1-
Na cetayeyyāti cetanaṃ na uppādeyya.
[981] Athāparanti atha idāni ito parampi. Pañca rajānīti
rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati
hutvā vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu .pe.
Phassesu sahetha rāgaṃ, na aññoti. 2-
[982] Tato so tesaṃ vinayāya sikkhanto anukkamena:- etesu
dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti
so bhikkhu yvāyaṃ "uddhate citte samādhissa kālo"tiādinā 3- nayena kālo
vutto, tena kālena sabbasaṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto
vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya, natthi ettha
saṃsayo. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne
pañcasatā bhikkhū arahattaṃ pattā, tiṃsakoṭisaṅkhayānañca devamanussānaṃ dhammābhisamayo
ahosīti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
sāriputtasuttavaṇṇanā niṭṭhitā.
Niṭṭhito ca catuttho vaggo atthavaṇṇanānayato,
nāmena aṭṭhakavaggoti.
-----------------
@Footnote: 1 Sī.,i. janaparivādakathāya, cha.Ma. janavādakathāya
The Pali Atthakatha in Roman Character Volume 29 Page 420.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=420&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9446&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9446&pagebreak=1#p420