ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 433.

"sukhito"ti gāthamāha. Vatvā ca "bāvarissa cā"ti sabbaññupavāraṇaṃ pavāresi.
Tattha sabbesanti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatanti tattha
pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu ajito paṭhamaṃ
pañhaṃ pucchīti. Sesaṃ sabbagāthāsu pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
               1- ayaṃ tāvettha 1- vatthugāthāvaṇṇanā niṭṭhitā.
                          ------------
                         1. Ajitasuttavaṇṇanā
      [1039] Tasmiṃ pana pañhe nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti
kiṃ assa lokassa abhilepanaṃ vadesi.
      [1040] Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu
ca nappakāsati. Macchariyaṃ hissa dānādiguṇehi pakāsituṃ na deti, pamādo
sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa
abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.
      [1041] Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā
sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhāti. Saṃvaraṃ brūhīti
taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena
sotā pithiyyareti 2- kena dhammena ete sotā pithiyyanti pacchijjanti. Etena
anavasesappahānaṃ pucchati.
      [1042] Sati tesaṃ nivāraṇanti vipassanāyuttā kusalānaṃ 3- dhammānaṃ
gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 cha.Ma. pidhiyyareti  3 Sī.,ka. kusalākusalānaṃ



The Pali Atthakatha in Roman Character Volume 29 Page 433. http://84000.org/tipitaka/read/attha_page.php?book=29&page=433&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9741&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9741&pagebreak=1#p433


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]