ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 438.

Parattabhāvasakattabhāvādīni parāni ca orāni cāti vuttaṃ hoti. Vidhūmoti
kāyaduccaritādidhūmavirahito. Anīghoti rāgaīghādivirahito. Atāri soti so evarūpo
arahā jātijaraṃ atāri. Sesamettha pākaṭameva.
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca
anekasatānaṃ 1- dhammacakkhuṃ udapādi. Sesaṃ vuttasadisamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       puṇṇakasuttavaṇṇanā niṭṭhitā.
                       -------------------
                        4. Mettagusuttavaṇṇanā
      [1056] Pucchāmi tanti mettagusuttaṃ. Tattha maññāmi taṃ vedaguṃ
bhāvitattanti "ayaṃ vedagū"ti ca "bhāvitatto"ti ca evaṃ taṃ maññāmi.
      [1057] Apucchasīti ettha ca aiti padapūraṇamatte nipāto, pucchasiccevattho.
Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. 2-
Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti.
      [1058] Evaṃ upadhinidānato pabhavantesu dukkhesu:- yo ve 3- avidvāti
gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa
jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ "upadhī"ti anupassanto.
      [1059] Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito
esa dhammoti yathā yathā sattā jānanti, tathā tathā paññāpanavasena 4-
vidito esa tayā 5- dhammoti.
@Footnote: 1 ka. anekasahassānaṃ  2 ka. akkhāmi  3 ka. ce
@4 ka. ñāṇabalādivasena  5 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 29 Page 438. http://84000.org/tipitaka/read/attha_page.php?book=29&page=438&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9851&pagebreak=1#p438


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]