![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2) Page 444.
![]() |
![]() |
[1083] Athassa bhagavā tathā avattabbataṃ dassento "atthaṅgatassā"ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya upasīvasuttavaṇṇanā niṭṭhitā. --------------- 7. Nandasuttavaṇṇanā [1084-5] Santi loketi nandasuttaṃ. Tattha paṭhamagāthāyattho:- loke khattiyādayo janā ājīvakanigaṇṭhādike sandhāya "santi munayo"ti vadanti, tayidaṃ 1- kathaṃsūti kinnu kho te samāpattiñāṇādinā ñāṇena uppannattā ñāṇūpapannaṃ muniṃ no vadanti, 2- evaṃvidhaṃ nu vadanti, udāhu ve nānappakārena 3- lūkhajīvitasaṅkhātena jīvitenūpapannanti. Athassa bhagavā tadubhayampi paṭikkhipitvā muniṃ dassento "na diṭṭhiyā"ti gāthamāha. [1086-7] Idāni "diṭṭhādīhi suddhī"ti vadantānaṃ vāde kaṅkhāpahānatthaṃ "ye kecime"ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha yatā 4- carantāti tattha sakkāyadiṭṭhiyā guttā viharantā. Athassa tathā suddhiabhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha. @Footnote: 1 ka. tadidaṃ 2 cha.Ma. no muniṃ vadanti @3 cha.Ma.,i. nānappakārakena 4 ka. yathāThe Pali Atthakatha in Roman Character Volume 29 Page 444. http://84000.org/tipitaka/read/attha_page.php?book=29&page=444&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9985&pagebreak=1#p444
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]