![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2) Page 451.
![]() |
![]() |
"ajjhattañcā"ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya udayasuttavaṇṇanā niṭṭhitā. ------------- 14. Posālasuttavaṇṇanā [1119-20] Yo atītanti posālasuttaṃ. Tattha yo atītaṃ ādisatīti yo bhagavā attano ca paresañca "ekampi jātin"tiādibhedaṃ atītaṃ ādisati. Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhana- vasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvavipassanena "natthi kiñcī"ti passato ākiñcaññāyatana- lābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabbanti. 1- Kathaṃ neyyoti kathaṃ so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti. [1121] Athassa bhagavā tādise puggale attano appaṭipatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthādvayamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ @Footnote: 1 ka. icchitabbantiThe Pali Atthakatha in Roman Character Volume 29 Page 451. http://84000.org/tipitaka/read/attha_page.php?book=29&page=451&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10139&pagebreak=1#p451
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]