Tenāha "dvāhaṃ sakkaṃ apucchissan"ti. Yāvatatiyañca devīsi, byākarotīti me
sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho
byākarotīti evamme sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha
"byākarotīti me sutan"ti.
[1124] Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso.
Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto, "brahmaloko
sadevako"ti etaṃ vā "sadevake loke"tiādinayadassanamattaṃ, tena sabbopi
tathā vuttappakāro loko veditabbo.
[1125] Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa
lokassa ajjhāsayādhimuttigatiparāyanādīni passituṃ samatthanti dasseti.
[1126] Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā
tucchasaṅkhārasamanupassanāvasena vāti dvīhi kāraṇehi suññato lokaṃ passa,
attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvāva. 1- Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
mogharājasuttavaṇṇanā niṭṭhitā.
---------------
16. Piṅgiyasuttavaṇṇanā
[1127] Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo
vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca
@Footnote: 1 cha.Ma. uddharitvā, i. uttaritvā
The Pali Atthakatha in Roman Character Volume 29 Page 453.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=453&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=10181&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=10181&pagebreak=1#p453