ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 110.

Karaṇīyanissayo karaṇīyo mayā nissayo gahetabboti attho.
Nissayaṃ alabhamānenāti attanā saddhiṃ addhānaṃ paṭipanne nissayadāyake
asati nissayaṃ na labhati nāma evaṃ alabhantena anissitena
bahūnipi divasāni gantabbaṃ. Sace pubbepi nissayaṃ gahetvā
vutthapubbaṃ kañci āvāsaṃ pavisati ekarattaṃ vasantenāpi nissayo
gahetabbo. Antarāmagge vissamanto vā satthaṃ vā pariyesanto
katipāhaṃ vasati anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ
nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne
āgatepi nissayaṃ alabhantassa anāpatti. Yāciyamānenāti tena
gilānena yāciyamānena. Sace gilāno yācāhi manti vuccamānopi
mānena na yācati gantabbaṃ. Phāsu hotīti samathavipassanānaṃ
paṭilābhavasena phāsu hoti. Imañhi parihāraṃ neva sotāpanno
na sakadāgāmianāgāmiarahanto labhanti na thāmagatassa samādhino vā
vipassanāya vā lābhī. Vissaṭṭhakammaṭṭhāne pana bālaputhujjane
kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇā
hoti ayaṃ imaṃ parihāraṃ labhati. Pavāraṇāsaṅgahopi etasseva
anuññāto. Tasmā iminā puggalena temāsaccayena ācariye
pavāretvā gatepi yadā paṭirūpo nissayadāyako āgacchissati tassa
nissāya vasissāmīti ābhogaṃ katvā puna yāva āsāḷhapuṇṇamī
tāva anissitena vatathuṃ vaṭṭati. Sace pana āsāḷhamāse
ācariyo nāgacchati yattha nissayo labbhati tattha gantabbaṃ.



The Pali Atthakatha in Roman Character Volume 3 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=3&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2292&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2292&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]