![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 14.
![]() |
![]() |
Pariharathāti. Te kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā pakkamiṃsu. {7} Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā vuttappakārameva sabbakiccaṃniṭṭhāpetvārājāyatanamūlāpunapi yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādīti tasmiṃ nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso parivitakko udapādi kasmā panāyaṃ sabbabuddhānaṃ uppajjatīti. Dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya brahmunā yācitena desetukāmatāya ca. Jānanti hi buddhā evaṃ vitakkite brahmā āgantvā dhammadesanaṃ yācissati tato sattā dhamme gāravaṃ uppādessanti brahmagaruko hi lokasannivāsoti. Iti imehi dvīhi kāraṇehi ayaṃ vitakko uppajjatīti. Tattha adhigato kho myāyanti adhigato kho me ayaṃ. Ālayarāmāti sattā pañcakāmaguṇesu alayanti tasmā te ālayāti vuccanti tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yadidanti nipāto tassa ṭhānaṃ sandhāya yaṃ idanti paṭiccasamuppādaṃ sandhāya yo ayanti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā idappaccayā eva idappaccayatā idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa kilamathoti yā ajānantānaṃ desanā nāma so mama kilamatho assaThe Pali Atthakatha in Roman Character Volume 3 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=3&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=274&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=274&pagebreak=1#p14
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]