ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 144.

Dve vā pāṭimokkhaṃ uddisanti adhammena samaggaṃ nāma hoti.
Sace catūsu janesu ekassa pārisudadhiṃ āharitvā tayo pārisuddhi-
uposathaṃ karonti tīsu vā janesu ekassa pārisuddhiṃ āharitvā
dve pārisuddhiuposathaṃ karonti dhammena vaggaṃ nāma hoti.
Sace pana cattāro ekattha vasantā sabbeva sannipatitvā pāṭimokkhaṃ
uddisanti tayo pārisuddhiuposathaṃ karonti dve aññamaññaṃ
pārisuddhiuposathaṃ karonti dhammena samaggaṃ nāma hotīti.
     {150} Nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti suṇātu
me bhante saṅgho .pe. Āvikatā hissa phāsu hotīti imaṃ
nidānaṃ uddisitvā uddiṭṭhaṃ kho āyasmanto nidānaṃ tatthāyasmante
pucchāmi kaccittha parisuddhā dutiyampi pucchāmi .pe. Evametaṃ
dhārayāmīti vatvā sutā kho panāyasmantehi cattāro pārājikā
dhammā .pe. Avivadamānehi sikkhitabbanti evaṃ avasesaṃ sutena
sāvetabbaṃ. Etena nayena sesā cattāro pāṭimokkhuddesā
veditabbā. Sañcarabhayanti aṭavīmanussabhayaṃ. Rājantarāyoti-
ādīsu sace bhikkhūsu uposathaṃ karissāmāti nisinnesu rājā
āgacchati ayaṃ rājantarāyo. Corā āgacchanti ayaṃ
corantarāyo. Davadāho vā āgacchati āvāse vā aggi
uṭṭhahati ayaṃ agyantarāyo. Megho vā uṭṭhahati ogho vā
āgacchati ayaṃ udakantarāyo. Bahū manussā āgacchanti ayaṃ
manussantarāyo. Bhikkhuṃ yakkho gaṇhāti ayaṃ amanussantarāyo.



The Pali Atthakatha in Roman Character Volume 3 Page 144. http://84000.org/tipitaka/read/attha_page.php?book=3&page=144&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2988&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2988&pagebreak=1#p144


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]