ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 150.

Ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa
saddhiñcarā bhikkhū upaṭṭhākā atthi mayhaṃ upaṭṭhākā atthi tumhe
appossukkā viharathāti vattabbaṃ. Athāpissa saddhiñcarā bhikkhū
natthi tasmiṃyeva pana vihāre eko vā dve vā vattasampannā
vadanti mayaṃ therassa kattabbakiccaṃ karissāma avasesā phāsuṃ
viharantūti sabbesaṃ anāpatti. So āvāso gantabboti
uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo so ca kho
utuvasseyeva vassāne pana yaṃ kattabbaṃ taṃ dassetuṃ vassaṃ vasanti
bālā abyattātiādimāha. Tattha na bhikkhave tehi bhikkhūhi
tasmiṃ āvāse vassaṃ vasitabbanti purimikāya pāṭimokkhuddesakena
vinā na vassaṃ upagantabbaṃ. Sace so vassupagatānaṃ pakkamati
vā vibbhamati vā kālaṃ vā karoti aññasmiṃ satiyeva pacchimikāya
vasituṃ vaṭṭati asati aññattha gantabbaṃ agacchantānaṃ dukkaṭaṃ.
Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti
māsadvayaṃ vasitabbaṃ.
     {164} Kāyena viññāpetīti pārisuddhidānaṃ yena kenaci aṅgapaccaṅgena
viññāpeti jānāpeti vācampana nicchāretuṃ sakkonto vācāya
viññāpeti ubhayathāpi sakkonto kāyavācādīhi. Saṅghena tattha
gantvā uposatho kātabboti sace bahū tādisā gilānā honti
saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace
dūre honti saṅgho nappahoti taṃ divasaṃ uposatho na



The Pali Atthakatha in Roman Character Volume 3 Page 150. http://84000.org/tipitaka/read/attha_page.php?book=3&page=150&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3114&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3114&pagebreak=1#p150


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]