ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 153.

           Vajjanīyā ca puggalā tasmiṃ na honti
           pattakallanti vuccati
     imāni cattāri pattakallanti akkhātāni. Tehi saddhinti tehi
āgatehi saddhiṃ etāni pubbakaraṇādīni katvā uposatho kātabbo.
Ajja me uposathoti ettha sace paṇṇaraso hoti ajja me
uposatho paṇṇarasotipi adhiṭṭhātuṃ vaṭṭati. Cātuddasikepi eseva
nayo.
     {169} Bhagavatā paññattaṃ na sāpattikena uposatho kātabboti
idaṃ yassa siyā āpattītiādivacanena ca pārisuddhidānapaññāpanena
ca pārisuddhiuposathapaññāpanena ca paññattaṃ hotīti veditabbaṃ.
Itthannāmaṃ āpattinti thullaccayādīsu ekissā nāmaṃ gahetvā
thullaccayaṃ āpattiṃ pācittiyaṃ āpattinti evaṃ vattabbaṃ. Taṃ
paṭidesemīti idaṃ taṃ tumhamūle paṭidesemīti vuttampi suvuttameva
hoti. Passasīti idañca passasi āvuso taṃ āpattiṃ passatha
bhante taṃ āpattinti evaṃ vattabbaṃ. Āma passāmīti idaṃ pana
āma bhante passāmi āma āvuso passāmīti evaṃ vuttampi
suvuttameva hoti. Āyatiṃ saṃvareyyāsīti ettha pana āpatti-
paṭiggāhakena sace vuḍḍhataro āyatiṃ saṃvareyyāthāti vattabbo.
Evaṃ vuttena pana sādhu suṭṭhu saṃvarissāmīti vattabbameva. Yadā
nibbematikoti ettha sace neva nibbematiko hoti vatthuṃ
kittetvāpi desetuṃ vaṭṭatīti andhakaṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 153. http://84000.org/tipitaka/read/attha_page.php?book=3&page=153&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3177&pagebreak=1#p153


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]