![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 176.
![]() |
![]() |
Hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇa- saṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇa- saṅgaho ca nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana sabbe vā hontu upaḍḍhā vā ekapuggalo vā ekassapi vasena dātabboyeva. Dinne pavāraṇasaṅgahe antovassaṃ parihārova hoti āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti tehipi chinnavassehi na bhavitabbaṃ pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti dassanatthaṃ tehi ce bhikkhavetiādimāha. Sesaṃ sabbattha uttānamevāti. Pavāraṇākkhandhakavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Character Volume 3 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=3&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3629&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3629&pagebreak=1#p176
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]