![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 183.
![]() |
![]() |
Kamalapādukāti kamalavaṇṇaṃ nāma tiṇaṃ atthi tena katapādukā usīrapādukātipi vadanti. Kambalapādukāti uṇṇāhi katapādukā. Asaṅkamanīyāyoti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā. {252} Aṅgajātaṃ chupantīti aṅgajāteneva aṅgajātaṃ chupanti. {253} Ogāhetvā mārentīti antoudake daḷhaṃ gahetvā mārenti. Itthīyuttenāti dhenuyuttena. Purisantarenāti purisasārathinā. Purisayuttenāti goṇayuttena. Itthantarenāti itthīsārathinā. Gaṅgāmahiyāyāti gaṅgāmahikīḷikā. Purisayuttaṃ hatthavaṭṭakanti ettha purisayuttaṃ itthīsārathi vā hotu purisasārathi vā vaṭṭati. Hatthavaṭṭakampana itthiyo vā vaṭṭentu purisā vā vaṭṭatiyeva. Yānugghātenāti yānapaṭighaṃsassa sabbo kāyo calati tappaccayā rujjati. Sivikanti pīṭhakasivikaṃ. Pāṭaṅkinti vaṃse laggetvā kataṃ paṭapoṭṭalikaṃ. {254} Uccāsayanamahāsayanānīti ettha uccāsayananti pamāṇātikkantaṃ mañcaṃ. Mahāsayananti akappiyapaccattharaṇaṃ. Āsandiādīsu āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu (vā) vāḷarūpāni ṭhapetvā kato. Goṇakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti vāḷacitta- uṇṇāmayattharako 1-. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapupphako uṇṇāmayattharako yonakadamiḷapaṭoti vuccati. Tūlikāti pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitto uṇṇāmayattharako. @Footnote: 1. yebhuyyena pana vānacitta...iti dissati.The Pali Atthakatha in Roman Character Volume 3 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=3&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3766&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3766&pagebreak=1#p183
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]