![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 202.
![]() |
![]() |
Anujānāmīti attho. Pātheyyaṃ pariyesitunti ettha sace keci sayameva ñatvā denti iccetaṃ kusalaṃ no ce denti ñāti- pavāritaṭṭhānato bhikkhācāravattena vā pariyesitabbaṃ tathā alabhantena aññātikaappavāritaṭṭhānato yācitvāpi gahetabbaṃ ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati tattakaṃ pariyesitabbaṃ. {300} Kājehi gāhāpetvāti pañcahi kājasatehi susaṅkhatassa badarapānassa kuṭasahassaṃ gāhāpetvā. Etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvāti sādhu bhikkhave pānaṃ apivantā samaṇassa gotamassa sāvakā paccayabāhullikāti vādaṃ na uppādayittha mayi ca gāravaṃ akattha mama ca tumhe sugāravaṃ janayittha iti vo ahaṃ iminā kāraṇena suṭṭhu pasannotiādinā nayena dhammiṃ kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānītiādimāha. Tattha ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappurādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu. Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehiThe Pali Atthakatha in Roman Character Volume 3 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=3&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4160&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4160&pagebreak=1#p202
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]