ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 261.

Tassidaṃ hotūti vutte tasseva hoti. Bhesajje vāti mayaṃ kālena
kālaṃ therānaṃ sappiādīni bhesajjāni dema yehi tāni laddhāni
tesaṃyevidaṃ hotūti vutte tesaṃyeva hoti. Puggalassa detīti imaṃ
cīvaraṃ itthannāmassa dammīti evaṃ parammukhā vā pādamūle ṭhapetvā
imaṃ bhante tumhākaṃ dammīti evaṃ sammukhā vā deti. Sace pana
idaṃ tumhākañca tumhākaṃ antevāsikānañca dammīti evaṃ vadati
therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato
gahetvā gacchanto ca atthi tassāpi pāpuṇāti. Tumhehi
saddhiṃ nivaddhacārikabhikkhūnaṃ dammīti vutte uddesantevāsikānaṃ vattaṃ
katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti.
Ayaṃ puggalassa detīti imasmiṃ pade vinicchayo. Sesaṃ sabbattha
uttānamevāti.
                 Cīvarakkhandhakavaṇṇanā niṭṭhitā.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=3&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5381&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5381&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]