ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 265.

     {397} Idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbāti-
ādi abhūtavatthuvasena adhammakammaṃ bhūtavatthuvasena dhammakammañca
dassetuṃ vuttaṃ. Tattha paṭinissajjetāti paṭinissajjitabbā.
     {400} Upālipañhesupi vatthuvaseneva dhammādhammakammaṃ vibhattaṃ. Tattha dve
nayā ekamūlako ca dvimūlako ca. Ekamūlako uttānoyeva.
Dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ ekā pucchā katā
evaṃ amūḷhavinayādayopi tassa pāpiyasikādīhi. Avasāne pana
upasampadārahaṃ upasampādetīti ekameva padaṃ hoti. Parato
bhikkhūnaṃpi sativinayaṃ ādiṃ katvā ekekena saddhiṃ sesapadāni yojitāni.
     {407} Idha pana bhikkhave bhikkhu bhaṇḍanakārakotiādi adhammena vaggaṃ
adhammena samaggaṃ dhammena vaggaṃ dhammapaṭirūpakena vaggaṃ dhammapaṭirūpakena
samagganti imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu kammesu
sapaṭippassaddhīsu vipattidassanatthaṃ vuttaṃ. Tattha anapadānoti
apadānavirahito. Apadānaṃ vuccati paricchedo. Āpattipariccheda-
virahitoti attho. Tato paraṃ paṭikkuṭṭhakatakammappabhedaṃ dassetuṃ
sāyeva pāli akataṃ kammantiādīhi saṃsandetvā vuttā. Tattha
na kiñci pālianusārena na sakkā vedituṃ tasmā vaṇṇanaṃ
na vitthārayimhāti.
               Campeyyakkhandhakavaṇṇanā niṭṭhitā.
                       --------



The Pali Atthakatha in Roman Character Volume 3 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=3&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5456&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5456&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]