ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 279.

Gihīnaṃ alābhāyātiādīsu tattha yathā lābhaṃ na labhanti evaṃ
parisakkanto parakkamanto alābhāya parisakkati nāma. Esa nayo
anatthādīsu. Tattha anatthoti atthabhaṅgo. Anatthāyāti
atthavināsāya. Anāvāsoti tasmiṃ ṭhāne avasanaṃ. Gihīnaṃ buddhassa
avaṇṇanti gihīnaṃ santike buddhassa avaṇṇaṃ bhāsati. Dhammikaṃ
paṭissavaṃ na saccāpetīti yathā sacco hoti evaṃ na karoti
vassāvāsaṃ paṭissuṇitvā na gacchati aññaṃ vā evarūpaṃ na karoti.
Pañcannaṃ bhikkhavetiādi ekaṅgenapi kammārahabhāvadassanatthaṃ vuttaṃ.
Sesamettha uttānatthañceva tajjanīye ca vuttanayameva.
     {46} Channavatthusmiṃ. Āvāsaparamparañca bhikkhave saṃsathāti sabbā-
vāsesu ca ārocetha. {50} Bhaṇḍanakārakotiādīsu bhaṇḍanādipaccayā
āpannaṃ āpattiṃ āropetvā tassā adassaneyeva kammaṃ
kātabbaṃ. Tikā vuttappakārā eva. {51} Sammā vattanāyaṃ panettha
tecattāḷīsa vattāni. Tattha na anuddhaṃsetabboti na codetabbo.
Na bhikkhu bhikkhūhīti añño bhikkhu aññehi bhikkhūhi na bhinditabbo.
Na gihidhajoti odātavatthāni acchinnadasāni pupphadasāni ca na
dhāretabbāni. Na titthiyadhajoti kusacīrādīni na dhāretabbāni.
Na āsādetabboti na apasādetabbo. Anto vā bahi vāti
vihārassa anto vā bahi vā. Na titthiyādi padattayaṃ uttānameva.
Sesaṃ sabbaṃ pārivāsikakkhandhake vaṇṇayissāma. Sesaṃ tajjanīye
vuttanayameva. Āpattiyā appaṭikamme ukkhepanīyakammaṃ iminā



The Pali Atthakatha in Roman Character Volume 3 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=3&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5733&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5733&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]