ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 294.

Pārivāsikādīnaṃpi. Imesañhi pārivāsikamūlāyapaṭikassanārahamānattāraha-
mānattacārikaabbhānārahānaṃ pañcannaṃ ṭhapetvā attano attano
navakataraṃ sesā sabbe pakatattā eva. Kasmā. Mithu yathāvuḍḍhaṃ
abhivādanādīnaṃ anuññātattā. Tena vuttaṃ avasesānaṃ antamaso
pārivāsikādīnaṃpīti. Mūlāyapaṭikassanārahādīnaṃ lakkhaṇampana tesaṃ
parato āvibhavissati. Sesamettha ito paresupi mānattārahādivattesu ca
pārivāsikavattesu vuttanayeneva veditabbaṃ. {87} Mūlāyapaṭikassanāraha-
catuttho cetiādīsupi. Yatheva pārivāsiko evaṃ etepi etesu
vinayakammesu na gaṇapūrakā honti. Sesasaṅghakammesu honti.
     {90} Mānattacārikassa vattesu devasikaṃ ārocetabbanti viseso. {92} Ratticchedesu
ūne gaṇeti ettha gaṇoti cattāro vā atirekā vā. Tasmā
sacepi tīhi bhikkhūhi saddhiṃ vasati ratticchedo hotiyeva.
Mānattanikkhepasamādānesu vuttasadisova vinicchayo. Sesaṃ sabbattha
uttānamevāti.
               Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.
                        -------



The Pali Atthakatha in Roman Character Volume 3 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=3&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=6031&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=6031&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]