ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 321.

Eseva nayo. {180} Vavatthitā sambhinnāti sabhāgavisabhāgānamevetaṃ
pariyāyavacanaṃ. {181} Tato paraṃ yo paṭicchādeti tasmiṃ paṭipattidassanatthaṃ
dve bhikkhūtiādi vuttaṃ. Tattha missakanti thullaccayādīhi missakaṃ.
Suddhakanti saṅghādisesaṃ vinā lahukāpattikkhandhameva. {184} Tato paraṃ
avisuddhavisuddhabhāvadassanatthaṃ idha pana bhikkhave bhikkhu sambahulā
saṅghādisesātiādi vuttaṃ. Tattha byañjanato vā adhippāyato
vā anuttānannāma kiñci natthi. Tasmā tañca ito pubbe
avuttañca sabbaṃ pāliyānusāreneva veditabbanti.
                Samuccayakkhandhakavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=3&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=6592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=6592&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]