ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 41.

Pavisantopi passati diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati.
     Na susānaṃ gantabbanti vāsatthāya vā dassanatthāya vā gantabbaṃ.
Na disā pakkamitabbāti etatha pakkamitukāmena kammaṃ ācikkhitvā
yāvatatiyaṃ yācitabbo. Sace anujānāti sādhu no ce
anujānāti taṃ nissāya vasato cassa uddeso vā paripucchā vā
kammaṭṭhānaṃ vā na sampajjati upajjhāyo bālo hoti abyatto
kevalaṃ attano santike vasāpetukāmatāya evaṃ gantuṃ na deti
evarūpe nivārentepi gantuṃ vaṭṭati. Vuṭṭhānassa āgametabbanti
gelaññato vuṭṭhānaṃ āgametabbaṃ na katthaci gantabbaṃ. Sace
añño bhikkhu upaṭṭhāko atthi bhesajjaṃ pariyesitvā tassa
hatthe datvā bhante ayaṃ upaṭṭhahissatīti vatvā gantabbaṃ.
                 Upajjhāyavattakathā niṭṭhitā.
     {67} Upajjhāyena saddhivihārikamhi sammāvattanāya saṅgahetabbo
anuggahetabboti uddesādīhissa saṅgaho ca anuggaho ca kattabbo.
Tattha uddesoti pālivācanaṃ 1-. Paripucchāti pāliyā atthavaṇṇanā.
Ovādoti anotiṇṇe vatthusmiṃ idaṃ karohi idaṃ mā karitthāti
vacanaṃ. Anusāsanīti otiṇṇe vatthusmiṃ. Apica otiṇṇe vā
anotiṇṇe vā paṭhamavacanaṃ ovādo punappunaṃ vacanaṃ anusāsanīti.
Sace upajjhāyassa patto hotīti sace atirekapatto hoti.
Esa nayo sabbattha. Parikkhāroti aññopi samaṇaparikkhāro.
Idha ussukkaṃ nāma dhammikena nayena uppajjamānaupāyapariyesanaṃ.
@Footnote: 1. pālivacananti maññe.



The Pali Atthakatha in Roman Character Volume 3 Page 41. http://84000.org/tipitaka/read/attha_page.php?book=3&page=41&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=841&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=841&pagebreak=1#p41


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]