ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 42.

Ito paraṃ dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakasiñcana-
pariyosānaṃ vattaṃ gilānasseva saddhivihārikassa kātabbaṃ.
Anabhirativūpakāsanādi pana agilānassāpi kattabbameva. Cīvaraṃ rajantenāti
evaṃ rajeyyāsīti upajjhāyato upāyaṃ sutvā rajantena. Sesaṃ
vuttanayeneva veditabbaṃ.
                Saddhivihārikavattakathā niṭṭhitā.
     {68} Na sammāvattantīti yathāpaññattaṃ upajjhāyavattaṃ na pūrenti.
Yo na sammāvatteyyāti yo yathāpaññattaṃ vattaṃ na pūreyya
dukkaṭaṃ āpajjatīti attho. Paṇāmetabboti apasādetabbo.
Nādhimattaṃ pemaṃ hotīti upajjhāyamhi adhimattaṃ gehasitapemaṃ na hoti.
Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hoti.
Vuttapaṭipakkhanayena sukkapakkho veditabbo. Alaṃ paṇāmetunti
yutto paṇāmetuṃ. Appaṇāmento upajjhāyo sātisāro hotīti
sadoso hoti āpattiṃ āpajjati tasmā na sammāvattanto
paṇāmetabbova. Nasammāvattanāya ca yāva cīvararajanaṃ tāva vatte
akariyamāne upajjhāyassa parihāni hoti tasmā taṃ akarontassa
nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa
pattadānato paṭṭhāya amuttanissayasseva āpatti. Saddhivihārikā
sammāvattanti upajjhāyo na samamāvattati upajjhāyassa āpatti.
Upajjhāyo sammāvattati saddhivihārikā na sammāvattanti tesaṃ
āpatti. Upajjhāye vattaṃ sādiyante saddhivihārikā bahukāpi



The Pali Atthakatha in Roman Character Volume 3 Page 42. http://84000.org/tipitaka/read/attha_page.php?book=3&page=42&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=863&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=863&pagebreak=1#p42


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]