![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 44.
![]() |
![]() |
Parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ byañjanaṃ vā padaṃ vā hāpesi aññathā vā vattabbaṃ aññathā vadati ayaṃ appaṭibalo tabbiparīto imasmiṃ atthe paṭibaloti veditabbo. Saṅgho ñāpetabboti saṅgho jānāpetabbo. Tato paraṃ yaṃ saṅgho jānāpetabbo taṃ dassetuṃ suṇātu me bhantetiādimāha. {71} Upasampanna- samanantarāti upasampanno hutvā va samanantarā. Anācāraṃ ācaratīti paṇṇattivītikkamaṃ karoti. Ullumpatu manti uddharatu maṃ. Akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu sāmaṇerabhāvā vā uddharitvā bhikkhubhāve patiṭṭhāpetūti. Anukampaṃ upādāyāti anudayaṃ paṭicca mayi anukampaṃ katvāti attho. {73} Aṭṭhitā hotīti niccappavattinī hoti. Cattāro nissayeti cattāro paccaye. Yasmā cattāro paccaye nissāya attabhāvo pavattati tasmā te nissayāti vuccanti. {75} Kintāyaṃ bhikkhu hotīti kinte ayaṃ bhikkhu hoti. Aññehi ovadiyo anusāsiyoti aññehi ovaditabbo ceva anusāsitabbo ca. Bāhullāya āvatto yadidaṃ gaṇabandhikanti gaṇabandho etassa bāhullassa atthīti gaṇabandhikaṃ bāhullaṃ. Yaṃ idaṃ gaṇabandhikaṃ nāma bāhullaṃ tadatthāya atilahuṃ tvaṃ āpannoti vuttaṃ hoti. {76} Abyattāti paññāveyyattiyena virahitā. Aññataropi aññatitthiyapubboti pasuro paribbājako. So kira dhammaṃ thenissāmīti udāyittherassa santike pabbajitvā tena sahadhammika vuccamāno tassa vādaṃ āropesi. Anujānāmi bhikkhave byattena bhikkhunātiādimhi byattoThe Pali Atthakatha in Roman Character Volume 3 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=3&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=905&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=905&pagebreak=1#p44
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]