ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 486.

Acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni
bhujissabhāvakaraṇato bhujissāni viññūhi pasatthattā viññūpasatthāni
taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni upacārasamādhiṃ vā
appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.
Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi
kalyāṇasīlehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Yāyaṃ
diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā.
Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti.
Dukkhakkhayāyāti sabbadukkhassa khayatthaṃ. Sesaṃ yāva samathabhedapariyosānā
uttānatthameva.
                Katipucchāvāravaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 486. http://84000.org/tipitaka/read/attha_page.php?book=3&page=486&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9906&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9906&pagebreak=1#p486


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]