![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 486.
![]() |
![]() |
Acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni bhujissabhāvakaraṇato bhujissāni viññūhi pasatthattā viññūpasatthāni taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi kalyāṇasīlehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhassa khayatthaṃ. Sesaṃ yāva samathabhedapariyosānā uttānatthameva. Katipucchāvāravaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Character Volume 3 Page 486. http://84000.org/tipitaka/read/attha_page.php?book=3&page=486&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9906&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9906&pagebreak=1#p486
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]