![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 497.
![]() |
![]() |
Ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi vuttapaṭipakkhavasena attho veditabbo. Sesaṃ tattha tattha vuttanayattā uttānatthamevāti. Dukavaṇṇanā niṭṭhitā. {323} Tikesu. Atthāpatti tiṭṭhante bhagavati āpajjatīti atthi āpatti yaṃ tiṭṭhante bhagavati āpajjatīti attho. Esa nayo sabbattha. Tattha ruhiruppādāpattiṃ tiṭṭhante āpajjati. Etarahi kho panānanda bhikkhū aññamaññaṃ āvusovādena samudācaranti na vo mamaccayena evaṃ samudācaritabbaṃ navakena ānanda bhikkhunā thero bhikkhu bhadanteti vā āyasmāti vā samudācaritabboti vacanato theraṃ āvusovādena samudācaraṇappaccayā āpattiṃ parinibbute bhagavati āpajjati no tiṭṭhante. Imā dve āpattiyo ṭhapetvā avasesā dharantepi bhagavati āpajjati parinibbutepi. Pavāretvā anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati no vikāle. Vikālabhojanāpattiṃ pana vikāle āpajjati no kāle. Avasesaṃ kāle ceva āpajjati vikāle ca. Sahāgāraseyyaṃ rattiṃ āpajjati dvāraṃ asaṃvaritvā paṭisallīyanaṃ divā. Sesā rattiñceva divā ca. Dasavassomhi atirekadasavassomhīti bālo abyatto parisaṃ upaṭṭhapento dasavasso āpajjati na ūnadasavasso. Ahaṃ paṇḍito byattoti navo vā majjhimo vā parisaṃ upaṭṭhapento ūnadasavasso āpajjati no dasavasso. Sesaṃ dasavasso cevaThe Pali Atthakatha in Roman Character Volume 3 Page 497. http://84000.org/tipitaka/read/attha_page.php?book=3&page=497&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10125&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10125&pagebreak=1#p497
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]