ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 511.

Vajjanīyā ca puggalā tasmiṃ na honti pattakallanti vuccatīti.
Cattāri anaññapācittiyānīti etadeva paccayaṃ karitvā anaññaṃ
pācittiyanti evaṃ vuttāni anūpakhajjaseyyākappanasikkhāpadaṃ ehāvuso
gāmaṃ vā nigamaṃ vāti sikkhāpadaṃ sañcicca kukkuccaupadahanaṃ
upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammatiyoti ekarattaṃpi
ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā aññaṃ
navaṃ santhataṃ kārāpeyya aññatra bhikkhusammatiyā tato ce
uttariṃ vippavaseyya aññatra bhikkhusammatiyā duṭṭhullaṃ āpattiṃ
anupasampannassa āroceyya aññatra bhikkhusammatiyāti evaṃ āgatā
terasasammatīhi vimuttā aññatra sammatiyo.
     Gilānacatukke. Aññabhesajjena karaṇīye lolatāya aññaṃ
viññāpento gilāno āpajjati. Abhesajjena karaṇīye bhesajjaṃ
viññāpento agilāno āpajjati. Musāvādādiṃ ubhopi.
Asādhāraṇaṃ ubhopi nāpajjanti. Sesaṃ sabbattha uttānamevāti.
                 Catukka vaṇṇanā niṭṭhitā.
     {325} Pañcakesu. Pañca puggalā niyatāti anantariyānamevetaṃ
gahaṇaṃ. Pañca chedanakā āpatti nāma pamāṇātikkante
mañcapīṭhe nisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvare ca veditabbā.
Pañcahākārehīti alajjitā aññāṇatā kukkuccapakatatā akappiye
kappiyasaññitā kappiye akappiyasaññitāti imehi pañcahi. Pañcāpattiyo
musāvādapaccayāti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā.



The Pali Atthakatha in Roman Character Volume 3 Page 511. http://84000.org/tipitaka/read/attha_page.php?book=3&page=511&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10419&pagebreak=1#p511


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]