![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 511.
![]() |
![]() |
Vajjanīyā ca puggalā tasmiṃ na honti pattakallanti vuccatīti. Cattāri anaññapācittiyānīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti evaṃ vuttāni anūpakhajjaseyyākappanasikkhāpadaṃ ehāvuso gāmaṃ vā nigamaṃ vāti sikkhāpadaṃ sañcicca kukkuccaupadahanaṃ upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammatiyoti ekarattaṃpi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammatiyā tato ce uttariṃ vippavaseyya aññatra bhikkhusammatiyā duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammatiyāti evaṃ āgatā terasasammatīhi vimuttā aññatra sammatiyo. Gilānacatukke. Aññabhesajjena karaṇīye lolatāya aññaṃ viññāpento gilāno āpajjati. Abhesajjena karaṇīye bhesajjaṃ viññāpento agilāno āpajjati. Musāvādādiṃ ubhopi. Asādhāraṇaṃ ubhopi nāpajjanti. Sesaṃ sabbattha uttānamevāti. Catukka vaṇṇanā niṭṭhitā. {325} Pañcakesu. Pañca puggalā niyatāti anantariyānamevetaṃ gahaṇaṃ. Pañca chedanakā āpatti nāma pamāṇātikkante mañcapīṭhe nisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvare ca veditabbā. Pañcahākārehīti alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitāti imehi pañcahi. Pañcāpattiyo musāvādapaccayāti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā.The Pali Atthakatha in Roman Character Volume 3 Page 511. http://84000.org/tipitaka/read/attha_page.php?book=3&page=511&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10419&pagebreak=1#p511
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]