![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 519.
![]() |
![]() |
Ānisaṃsaṃ na jānāti. Pāpicchoti tena araññavāsena paccayalābhaṃ patthayamāno. Pavivekanti kāyacittaupadhivivekaṃ. Idamaṭṭhitanti imāya kalyāṇāya paṭipattiyā attho etassāti idamaṭṭhi idamaṭṭhino bhāvo idamaṭṭhitā taṃ idamaṭṭhitaṃyeva nissāya na aññaṃ kiñci lokāmisanti attho. Uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti. Uposathakammanti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pāṭimokkhanti dve mātikā na jānāti. Pāṭimokkhuddesanti sabbaṃpi navavidhaṃ pāṭimokkhuddesaṃ na jānāti. Pavāraṇanti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ uposathakammasadisameva. Apāsādikapañcake. Apāsādikanti kāyaduccaritādi akusalakammaṃ vuccati. Pāsādikanti kāyasucaritādi kusalakammaṃ vuccati. Ativelanti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāreti attho. Otāroti kilesānaṃ anto otaraṇaṃ. Saṅkiliṭṭhanti duṭṭhullāpattikāyasaṃsaggādibhedaṃ. Visuddhipañcake. Pavāraṇagahaṇena navavidhāpi pavāraṇā veditabbā. Sesaṃ sabbattha uttānamevāti. Pañcaka vaṇṇanā niṭṭhitā. {326} Chakkesu. Cha sāmīciyoti so ca bhikkhu anabbhito te ca bhikkhū gārayhā ayaṃ tattha sāmīci yuñjantāyasmanto sakaṃ māThe Pali Atthakatha in Roman Character Volume 3 Page 519. http://84000.org/tipitaka/read/attha_page.php?book=3&page=519&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10587&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10587&pagebreak=1#p519
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]