![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 524.
![]() |
![]() |
Veditabbā. Aṭṭha paramānīti pubbe vuttaparamāneva aṭṭhakavasena yojetvā veditabbāni. Aṭṭhasu dhammesu sammāvattitabbanti na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbātiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu. Sesaṃ sabbattha uttānamevāti. Aṭṭhakavaṇṇanā niṭṭhitā. {329} Navakesu. Nava āghātavatthūnīti anatthamme acarītiādīni nava. Nava āghātapaṭivinayāti anatthamme acari taṃ kutettha labbhāti āghātaṃ paṭivinetītiādīni nava. Nava vinītavatthūnīti navahi āghātavatthūhi ārati virati setughāto. Navahi saṅgho bhijjatīti navannaṃ vā upāli atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cāti. Nava paramānīti pubbe vuttaparamāneva navakavasena yojetvā veditabbāni. Taṇhāmūlakā nāma taṇhaṃ paṭicca pariyesanā. Pariyesanaṃ paṭicca lābho. Lābhaṃ paṭicca vinicchayo. Vinicchayaṃ paṭicca chandarāgo. Chandarāgaṃ paṭicca ajjhosānaṃ. Ajjhosānaṃ paṭicca pariggaho. Pariggahaṃ paṭicca macchariyaṃ. Macchariyaṃ paṭicca ārakkhā. Ārakkhādhikaraṇā daṇḍādānasatthādāna- kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā. Navavidhamānāti seyyassa seyyohamasmīti mānādayo. Nava cīvarānīti ticīvaranti vā vassikasāṭikāti vātiādinā nayena vuttāni. Na vikappetabbānīti adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Nava adhammikāniThe Pali Atthakatha in Roman Character Volume 3 Page 524. http://84000.org/tipitaka/read/attha_page.php?book=3&page=524&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10692&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10692&pagebreak=1#p524
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]