ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 524.

Veditabbā. Aṭṭha paramānīti pubbe vuttaparamāneva aṭṭhakavasena
yojetvā veditabbāni. Aṭṭhasu dhammesu sammāvattitabbanti
na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā
ṭhapetabbātiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu.
Sesaṃ sabbattha uttānamevāti.
                   Aṭṭhakavaṇṇanā niṭṭhitā.
     {329} Navakesu. Nava āghātavatthūnīti anatthamme acarītiādīni
nava. Nava āghātapaṭivinayāti anatthamme acari taṃ kutettha
labbhāti āghātaṃ paṭivinetītiādīni nava. Nava vinītavatthūnīti
navahi āghātavatthūhi ārati virati setughāto. Navahi saṅgho
bhijjatīti navannaṃ vā upāli atirekanavannaṃ vā saṅgharāji ceva hoti
saṅghabhedo cāti. Nava paramānīti pubbe vuttaparamāneva navakavasena
yojetvā veditabbāni. Taṇhāmūlakā nāma taṇhaṃ paṭicca
pariyesanā. Pariyesanaṃ paṭicca lābho. Lābhaṃ paṭicca vinicchayo.
Vinicchayaṃ paṭicca chandarāgo. Chandarāgaṃ paṭicca ajjhosānaṃ.
Ajjhosānaṃ paṭicca pariggaho. Pariggahaṃ paṭicca macchariyaṃ.
Macchariyaṃ paṭicca ārakkhā. Ārakkhādhikaraṇā daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā. Navavidhamānāti seyyassa
seyyohamasmīti mānādayo. Nava cīvarānīti ticīvaranti vā
vassikasāṭikāti vātiādinā nayena vuttāni. Na vikappetabbānīti
adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Nava adhammikāni



The Pali Atthakatha in Roman Character Volume 3 Page 524. http://84000.org/tipitaka/read/attha_page.php?book=3&page=524&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10692&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10692&pagebreak=1#p524


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]