![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 525.
![]() |
![]() |
Dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni. Nava paṭiggahā paribhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa dinnaṃ saṅghasseva deti cetiyassa dinnaṃ cetiyasseva puggalassa dinnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahaparibhogāpi tesaṃyeva paṭiggahā ca paribhogā ca. Nava adhammikā saññattiyoti adhammavādī puggalo adhammavādī sambahulā adhammavādī saṅghoti evaṃ tīṇi tikāni samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyopi dhammavādī puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni. Sesaṃ sabbattha uttānamevāti. Navaka vaṇṇanā niṭṭhitā. {330} Dasakesu. Dasa āghātavatthūnīti navake vuttāni nava aṭṭhāne vā pana āghāto jāyatīti iminā saddhiṃ dasa honti. Āghātapaṭivinayāpi tattha vuttā nava aṭṭhāne vā pana āghāto jāyati taṃ kutettha labbhāti āghātaṃ paṭivinetīti iminā saddhiṃ dasa veditabbā. Dasa vinītavatthūnīti dasahi āghātavatthūhi viratisaṅkhātāniThe Pali Atthakatha in Roman Character Volume 3 Page 525. http://84000.org/tipitaka/read/attha_page.php?book=3&page=525&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10713&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10713&pagebreak=1#p525
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]