ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 525.

Dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā
puggalassa vā pariṇāmeti cetiyassa pariṇataṃ aññacetiyassa vā
saṅghassa vā puggalassa vā pariṇāmeti puggalassa pariṇataṃ
aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ
vuttāni. Nava paṭiggahā paribhogāti etesaṃyeva dānānaṃ paṭiggahā ca
paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa dinnaṃ saṅghasseva
deti cetiyassa dinnaṃ cetiyasseva puggalassa dinnaṃ puggalasseva
detīti imāni tīṇi. Paṭiggahaparibhogāpi tesaṃyeva paṭiggahā ca
paribhogā ca. Nava adhammikā saññattiyoti adhammavādī puggalo
adhammavādī sambahulā adhammavādī saṅghoti evaṃ tīṇi tikāni
samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyopi dhammavādī
puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme
dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena
vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni.
Sesaṃ sabbattha uttānamevāti.
                   Navaka vaṇṇanā niṭṭhitā.
     {330} Dasakesu. Dasa āghātavatthūnīti navake vuttāni nava
aṭṭhāne vā pana āghāto jāyatīti iminā saddhiṃ dasa honti.
Āghātapaṭivinayāpi tattha vuttā nava aṭṭhāne vā pana āghāto
jāyati taṃ kutettha labbhāti āghātaṃ paṭivinetīti iminā saddhiṃ dasa
veditabbā. Dasa vinītavatthūnīti dasahi āghātavatthūhi viratisaṅkhātāni



The Pali Atthakatha in Roman Character Volume 3 Page 525. http://84000.org/tipitaka/read/attha_page.php?book=3&page=525&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10713&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10713&pagebreak=1#p525


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]