ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 527.

Yāguānisaṃsā ca akappiyamaṃsāni ca bhesajjakkhandhake niddiṭṭhāni.
Sesaṃ sabbattha uttānamevāti.
                   Dasakavaṇṇanā niṭṭhitā.
     {331} Ekādasakesu. Ekādasāti paṇḍakādayo ekādasa.
Ekādasa pādukāti dasa ratanamayā ekā kaṭṭhapādukā
tiṇapādukā muñjapādukā pabbajapādukādayo pana kaṭṭhapādukasaṅgahameva
gacchanti. Ekādasa pattāti tambalohamayena vā dārumayena vā
saddhiṃ dasa ratanamayā. Ekādasa cīvarānīti sabbanīlakādīni.
Ekādasa yāvatatiyakāti ukkhittānuvattikā bhikkhunī saṅghādisesā
aṭṭha ariṭṭho caṇḍakāḷīti. Ekādasa antarāyikā nāma na
sīmanimittātiādayo. Ekādasa cīvarāni adhiṭṭhātabbānīti ticīvaraṃ
vassikasāṭikā nisīdanaṃ paccattharaṇaṃ kaṇḍupaṭicchādi mukhapuñchanacoḷaṃ
parikkhāracoḷaṃ udakasāṭikā saṅkacchikāti. Na vikappetabbānīti
etāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Gaṇṭhikā
ca vīthā ca suttamayena saddhiṃ ekādasa honti. Te sabbe
khuddakakkhandhake niddiṭṭhā. Paṭhaviyo paṭhavisikkhāpade niddiṭṭhā.
Nissayapaṭipassaddhiyo upajjhāyamhā pañca ācariyamhā cha evaṃ
ekādasa. Avandiyapuggalā naggena saddhiṃ ekādasa te sabbe
senāsanakkhandhake niddiṭṭhā. Ekādasa paramāni pubbe vuttesu
cuddasasu ekādasakavasena yojetvā veditabbāni. Ekādasa
varānīti mahāpajāpatiyā yācitavarena saddhiṃ pubbe vuttāni dasa.



The Pali Atthakatha in Roman Character Volume 3 Page 527. http://84000.org/tipitaka/read/attha_page.php?book=3&page=527&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10755&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10755&pagebreak=1#p527


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]