![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 565.
![]() |
![]() |
Ovādupajīviniyo bhikkhuniyopi dvebhāgā honti. Upāsakāpi upāsikāyopi dārakāpi dārikāyopi dvebhāgā honti. Tesaṃ ārakkhakā devatāpi tatheva dveidhā bhijjanti. Tato bhummadevatā ādiṃ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṃ bahujanaahitāya paṭipanno hoti .pe. Dukkhāya devamanussānanti. {382} Visamanissitoti visamāni kāyakammādīni nissito. Gahaṇanissitoti micchādiṭṭhiantagāhikadiṭṭhisaṅkhātaṃ gahaṇaṃ nissito. Balavanissitoti balavante abhiññātabhikkhū nissito. {393} Tassa avajānantoti tassa vacanaṃ avajānanto. Upayogatthe vā sāmivacanaṃ. Taṃ avajānantoti attho. {394} Yaṃ atthāyāti yadatthāya. Taṃ atthanti so attho. Sesaṃ sabbattha uttānamevāti. Mahāsaṅgāmavaṇṇanā niṭṭhitā. ---------The Pali Atthakatha in Roman Character Volume 3 Page 565. http://84000.org/tipitaka/read/attha_page.php?book=3&page=565&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11483&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11483&pagebreak=1#p565
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]