![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 582.
![]() |
![]() |
Khādantoti piṭṭhakhajjakādīni khādanto. Uccāraṃ ca passāvaṃ ca karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṃ labbhanti. Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakaṃ ca vandantasseva āpatti itaresaṃ pana asāruppatthena ca antarā vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchā upasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu terasa jane vandantassa anāpatti. Dvādasannaṃ vandantassa āpatti. {468} Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo vandiyo. Sesaṃ sabbattha uttānamevāti. Kaṭhinatthāravaggavaṇṇanā niṭṭhitā. Niṭṭhitā ca upālipañcaka vaṇṇanāti. ---------The Pali Atthakatha in Roman Character Volume 3 Page 582. http://84000.org/tipitaka/read/attha_page.php?book=3&page=582&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11822&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11822&pagebreak=1#p582
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]