![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 599.
![]() |
![]() |
Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhi tasmiṃ dhammadiṭṭhibhede vematiko tasmiṃ vematikabhede adhammadiṭṭhi tasmiṃ vematikabhede dhammadiṭṭhi tasmiṃ vematikabhede vematikoti evaṃ yāni aṭṭhārasannaṃ bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakkhandhake vuttāni tesaṃ vasena chaūnadiyaḍḍhasataṃ āpāyikā veditabbā. Aṭṭhārasa nāpāyikāti idha upāli bhikkhu dhammaṃ dhammoti dīpeti tasmiṃ dhammadiṭṭhibhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayaṃpi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti evaṃ ekekasmiṃ ekekaṃ katvā saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva. {478} Kati kammānītiādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānamevāti. Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Character Volume 3 Page 599. http://84000.org/tipitaka/read/attha_page.php?book=3&page=599&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12155&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=12155&pagebreak=1#p599
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]