ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 606.

Uyyojanaṃ sandhāya vuttā. Na bhikkhunī no ca phuseyya vajjanti
sattarasakesu hi aññataraṃ āpajjitvā anādariyena chādayamānāpi
bhikkhunī chādanapaccayā vajjaṃ na phusati aññaṃ navaṃ āpattiṃ
nāpajjati. Paṭicchannāya vā appaṭicchannāya vā āpattiyā
pakkhamānattameva labhati. Ayaṃ pana bhikkhunīpi na hoti sāvasesañca
garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. Pañhā mesā
kusalehi cintitāti ayaṃ kira pañhā ukkhittakaṃ bhikkhuṃ sandhāya
vuttā. Tena hi saddhiṃ vinayakammaṃ natthi tasmā so saṅghādisesaṃ
āpajjitvā chādentopi vajjaṃ na phusatīti.
               Sedamocanagāthāvaṇṇanā niṭṭhitā.
                       --------



The Pali Atthakatha in Roman Character Volume 3 Page 606. http://84000.org/tipitaka/read/attha_page.php?book=3&page=606&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12294&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=12294&pagebreak=1#p606


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]