ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 88.

Yo pana paṭisandhiyaṃyeva abhāvako uppanno ayaṃ napuṃsakapaṇḍako.
Tesu āsittapaṇḍakassa ca usuyyapaṇḍakassa ca pabbajjā na
vāritā itaresaṃ tiṇṇaṃ vāritā. Tesupi pakkhapaṇḍakassa
yasmiṃ pakkhe paṇḍako hoti tasmiṃyevassa pakkhe pabbajjā
vāritāti kurundiyaṃ vuttaṃ. Yassa cettha pabbajjā vāritā taṃ
sandhāya idaṃ vuttaṃ anupasampanno nāsetabboti. Sopi liṅga-
nāsaneneva nāsetabbo. Ito paraṃ nāsetabboti vuttepi eseva
nayo.
     {110} Purāṇakulaputtoti purāṇassa anukkamena pārijuññaṃ pattassa
kulassa putto. Khīṇakolaññoti mātipakkhapitipakkhato kolaññā
khīṇā vinaṭṭhā matā assāti khīṇakolañño. Anadhigatanti
appattaṃ. Phātiṃ kātunti vaḍḍhetuṃ. Iṅghāti uyyojanatthe
nipāto. Anuyuñjiyamānoti ekamantaṃ netvā kesamassu-
oropanakāsāyapaṭiggahaṇasaraṇagamanaupajjhāyagahaṇakammavācanissayadhamme
pucchiyamāno. Etamatthaṃ ārocesīti etaṃ sayaṃ pabbajitabhāvaṃ ādito
paṭṭhāya ācikkhi. Theyyasaṃvāsako bhikkhaveti ettha tayo
theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenakoti. Tattha
yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti na
yathāvuḍḍhaṃ vandanaṃ sādiyati na āsanena paṭibāhati na uposatha-
pavāraṇādīsu sandissati ayaṃ liṅgamattasseva thenitattā liṅgatthenako
nāma. Yo pana bhikkhūhi pabbajito sāmaṇero samāno



The Pali Atthakatha in Roman Character Volume 3 Page 88. http://84000.org/tipitaka/read/attha_page.php?book=3&page=88&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1829&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1829&pagebreak=1#p88


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]