ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 95.

Padavāre dukkaṭaṃ sace panassa antarāmagge hirottappaṃ uppajjati
dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā
ovadito attanā vā imesaṃ pabbajjā atidukkhāti disvā
nivattantopi muccatiyeva. Sace pana kiṃ tumhākaṃ pabbajjāya
ukkaṭṭhanti pucchitvā kesamassuluñcanādīti vutto ekakesampi
luñcāpeti ukkuṭikappadhānādīni vā vatāni ādiyati morapiñchādīni
vā nivāseti tesaṃ liṅgaṃ gaṇhāti ayaṃ pabbajjā seṭṭhāti
seṭṭhabhāvaṃ upagacchati na muccati titthiyapakkantako hoti. Sace
pana sobhati nukho me titthiyapabbajjā na nukho sobhatīti
vīmaṃsanatthaṃ kusacīrādīni nivāseti jaṭaṃ vā bandhati khārikājaṃ vā
ādiyati yāva na sampaṭicchati tāva naṃ laddhi rakkhati
sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana
kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto
laddhiyā abhāvena neva titthiyapakkantako hoti. Ayañca titthiya-
pakkantako nāma upasampannabhikkhunā kathito tasmā sāmaṇero
saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatīti
kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito
tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti.
Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi
theyyasaṃvāsako na hotīti.
                 Titthiyapakkantakathā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 3 Page 95. http://84000.org/tipitaka/read/attha_page.php?book=3&page=95&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1976&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1976&pagebreak=1#p95


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]