ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 176.

        #[645] Etādisaṃ 1- yaññamanussarantāti etādisaṃ saṃghaṃ uddissa attanā kataṃ
dānaṃ anussarantā. Vedajātāti jātasomanassā. Vineyya maccheramalaṃ samūlanti
maccherameva cittassa malinabhāvakaraṇato maccheramalaṃ, atha vā maccherañca aññaṃ
issālobhadosādimalañcāti maccheramalaṃ. Tañca avijjāvicikicchāvipallāsādīhi saha
mūlehīti samūlaṃ vineyya vinayitvā vikkhambhetvā aninditā saggamupenti ṭhānanti
yojanā. Sesaṃ vuttanayameva.
         Imaṃ pana sabbaṃ pavattiṃ sakko devānamindo "daddallamānā
vaṇṇenā"tiādinā āyasmato mahāmoggallānassa ācikkhi, āyasmā mahāmoggallāno
bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti. 2-
                     Daddallavimānavaṇṇanā  niṭṭhitā.
                       -------------------
                      35. 7. Pesavatīvimānavaṇṇanā
         phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapati-
mahāsārakule 3- pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike
kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ
pucchi "kiṃ ime amma karontī"ti. Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontīti. Taṃ sutvā
dārikā pasannamānasā mātaraṃ āha "amma mama gīvāya idaṃ sovaṇṇamayaṃ
@Footnote: 1 cha.Ma. īdisaṃ  2 cha.Ma. ahosi.  3 Ma. gahapatikule



The Pali Atthakatha in Roman Character Volume 30 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=30&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=3724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=3724&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]