ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 212.

             Ekassa kañjikadānassa        kalaṃ nāgghanti soḷasiṃ.
     [728]   Catunnamapi dīpānaṃ 1-         issaraṃ yodha kāraye
             ekassa kañjikadānassa        kalaṃ nāgghati soḷasin"ti.
    #[723-4] Tattha adāsiṃ kolasampākaṃ, 2- kañjikaṃ teladhūpitanti badaramodakakasāve 3-
catuguṇodakasamodite 4- pākena catutthabhāgāvasiṭṭhaṃ 5- yāguṃ pacitvā taṃ tikaṭuka-
ajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ
gāhāpetvā pasannena cittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ,
therassa hatthe patiṭṭhapesinti dasseti. Tenāha:-
               "pipphalyā lasuṇena ca     missaṃ lāmañjakena ca
                adāsiṃ ujubhūtasmiṃ        vippasannena cetasā"ti.
Sesaṃ vuttanayameva.
     Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme
āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ  pavattiṃ
bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                   Kañjikadāyikāvimānavaṇṇanā  niṭṭhitā.
                    -------------------------
@Footnote: 1 ka. padīpānaṃ  2 cha.Ma. kolasampāpakaṃ  3 i. badaramodakasāve
@4 Sī. catuguṇodakasammaddite, i. catuguṇodakasammodite  5 Sī. catubhāgāvasiṭṭhe



The Pali Atthakatha in Roman Character Volume 30 Page 212. http://84000.org/tipitaka/read/attha_page.php?book=30&page=212&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4464&pagebreak=1#p212


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]