ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 287.

     [932] Atthāya vata me buddho        araññā gāmamāgato
           tattha cittaṃ pasādetvā        tāvatiṃsūpago ahaṃ. 1-
     [933] Tena me'tādiso vaṇṇo       tena me idha mijjhati
           uppajjanti ca me bhogā       ye keci manaso piyā.
     [934]            Akkhāmi te bhikkhu mahānubhāva
                      manussabhūto yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvo
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[931] Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ
jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu.
    #[932]    Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ
sandhāya vadati. Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena
upagato. Sesaṃ vuttanayameva.
                    Paṭhamakaraṇīyavimānavaṇṇanā  niṭṭhitā.
                      --------------------
                     57. 7. Dutiyakaraṇīyavimānavaṇṇanā
     sattamavimānaṃ chaṭṭhavimānasadisaṃ. Kevalaṃ tattha upāsakena bhagavato āhāro
dinno, idha aññatarassa therassa. Sesaṃ vuttanayameva. Tena vuttaṃ:-
@Footnote: 1 Sī. ahuṃ



The Pali Atthakatha in Roman Character Volume 30 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=30&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6058&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6058&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]