![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.) Page 293.
![]() |
![]() |
Tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti. Taṃ sabbaṃ heṭṭhā vuttanayameva. Dutiyasūcivimānavaṇṇanā niṭṭhitā. ------------------ 60. 10. Paṭhamanāgavimānavaṇṇanā susukkakhandhaṃ abhiruyha nāganti paṭhamanāgavimānaṃ. 1- Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tattha addasa aññataraṃ devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha thero tassa sampattikittanamukhena katakammaṃ pucchi:- [961] "susukkakhandhaṃ abhiruyha nāgaṃ akācinaṃ dantiṃ baliṃ mahājavaṃ abhiruyha gajaṃ pavaraṃ sukappitaṃ idhāgamā vehāyasamantalikkhe. @Footnote: 1 cha.Ma. nāgavimānaṃThe Pali Atthakatha in Roman Character Volume 30 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=30&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6180&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6180&pagebreak=1#p293
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]