ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 32.

     [30]       Akkhāmi te bhikkhu mahānubhāva
                manussabhūtā yamakāsi puññaṃ
                tenamhi evañjalitānubhāvā
                vaṇṇo ca me sabbadisā pabhāsatī"ti.
     Etthāpi hi nīlavatthena attharitvā pīṭhassa dinnattā imissāpi vimānaṃ
veḷuriyamayaṃ nibbattaṃ, tenevettha "pīṭhaṃ te veḷuriyamayan"ti ādito āgataṃ. Sesaṃ
tatiyasadisamevāti tattha vuttanayeneva attho veditabbo.
                     Catutthapīṭhavimānavaṇṇanā  niṭṭhitā.
                         ---------------
                        5.  Kuñjaravimānavaṇṇanā
     kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ
ghositaṃ, nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni
vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ
nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano
vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, 1- sakalanagaraṃ devanagaraṃ viya
alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa
cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā
rājānubhāvena oḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.
     Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ
@Footnote: 1 Sī. kīḷati



The Pali Atthakatha in Roman Character Volume 30 Page 32. http://84000.org/tipitaka/read/attha_page.php?book=30&page=32&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=686&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=686&pagebreak=1#p32


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]