Vijjatīti seṭṭho tāva tiṭṭhatu, samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ
gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ
āhuneyyabhāvaṃ gato. "dakkhiṇeyyānaṃ paramaggataṃ gato"ti vā pāṭho, tattha
paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha
"puññatthikānaṃ vipulapphalesinan"ti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ
icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana "āhuneyyānaṃ
paramaggataṃ gato"ti paṭhanti, soyeva attho.
Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ
pasannacittañca ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi.
Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca
kathitaniyāmeneva ārocesi. Satthā matamthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
Mahārathavimānavaṇṇanā niṭṭhitā.
Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
cuddasavatthupaṭimaṇḍitassa
pañcamassa mahārathavaggassa atthavaṇṇanā niṭṭhitā.
---------------------
The Pali Atthakatha in Roman Character Volume 30 Page 331.
http://84000.org/tipitaka/read/attha_page.php?book=30&page=331&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6988&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6988&pagebreak=1#p331