ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 339.

     [1069]         "cando yathā vigatavalāhake nabhe
                     obhāsayaṃ gacchati antalikkhe
                     tathūpamaṃ tuyhamidaṃ vimānaṃ
                     obhāsayaṃ tiṭṭhati antalikkhe.
     [1070]          Deviddhipattosi mahānubhāvo
                     manussabhūto kimakāsi puññaṃ
                     kenāsi evañjalitānubhāvo
                     vaṇṇo ca te sabbadisā pabhāsatī"ti.
So devaputto imāhi gāthāhi byākāsi:-
     [1071]  So devaputto attamano    moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalaṃ.
     [1072]         "ahañca bhariyā ca manussaloke
                     upassayaṃ arahato adamha
                     annañca pānañca pasannacittā
                     sakkacca dānaṃ vipulaṃ adamha.
     [1073]  Tena me'tādiso vaṇṇo .pe.
                     Vaṇṇo ca me sabbadisā pabhāsatī"ti.
     Tattha gāthāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.
                  Paṭhamaupassayadāyakavimānavaṇṇanā  niṭṭhitā.
                       -------------------



The Pali Atthakatha in Roman Character Volume 30 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=30&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7154&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7154&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]