![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.) Page 374.
![]() |
![]() |
Vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti vadeyyāsi mamāpi sirasā vandananti yojanā. #[1196] Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti dassento āha "ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan"ti. Gamane pana daḷhataraṃ kāraṇaṃ dassetuṃ "dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan"ti āha. [1197] "so kataññū katavedī satthāraṃ upasaṅkami sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi. [1198] Visodhetvā 1- diṭṭhigataṃ vicikicchaṃ vatāni ca vanditvā satthuno pāde tatthevantaradhāyathā"ti imā dve gāthā saṅgītikārehi ṭhapitā. #[1197] Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammā- sambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi. Adhigamoyeva hi tassa visodhanaṃ. #[1198] Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca "sīlabbatehi suddhī"ti pavattanaka- sīlabbataparāmāse ca visodhayīti yojanā. Tattha hi 2- saha pariyāyehi tathā pavattā parāmāsā "vatānī"ti vuttaṃ. Sesaṃ vuttanayameva. Kaṇṭhakavimānavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 ka. visodhayitvā 2 i. vatassa hiThe Pali Atthakatha in Roman Character Volume 30 Page 374. http://84000.org/tipitaka/read/attha_page.php?book=30&page=374&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7867&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7867&pagebreak=1#p374
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]