ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 379.

Na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. "paresañca
tattha samādapesin"ti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ
daṭṭhabbaṃ. Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti
kirasaddo anussavattho. 1-
    #[1206]  Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ
uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ
paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā
suviññeyyamevāti daṭṭhabbaṃ.
                    Anekavaṇṇavimānavaṇṇanā  niṭṭhitā.
                      ---------------------
                     83. 9. Maṭṭhakuṇḍalīvimānavaṇṇanā
     alaṅkato maṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho 2-
mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti,
adānato eva "adinnapubbako"ti paññāyittha. So micchādiṭṭhibhāvena ca luddha-
bhāvena tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍaliṃ 3- nāma
attano puttañca sikkhāpesi "tāta tayā samaṇo gotamo tassa sāvakā ca
na upasaṅkamitabbā na daṭṭhabbā"ti. Sopi tathā akāsi. Athassa putto gilāno
ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje
pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā "atekiccho"ti taṃ ñatvā
@Footnote: 1 ka. anussavanattho  2 ka. aḍḍho  3 Sī. maṭṭakuṇḍaliṃ



The Pali Atthakatha in Roman Character Volume 30 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=30&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7973&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7973&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]