ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 389.

Maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathitan"ti bhagavā
avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo
vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamanataṃ aṭṭhāsi. Atha
bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ
ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi, desanāpariyosāne devaputto ca brāhmaṇo
ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
                    Maṭṭhakuṇḍalīvimānavaṇṇanā  niṭṭhitā.
                    ------------------------
                     84. 10. Serīsakavimānavaṇṇanā
     suṇotha yakkhassa ca vāṇijāna cāti serīsakavimānaṃ. 1- Tassa kā uppatti?
bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ
sampatto tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā
sammādassane patiṭṭhāpesi, so tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ
dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ
katvā cātumahārājikabhavane suññe serīsake 2- vimāne nibbatti.
     Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ
gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi.
Taṃ disvā eko gopālako "ayyo sūriyātapena kilamatī"ti pasannacitto catūhi
sirīsathamkehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti
ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti,
@Footnote: 1 Sī. serissakavimānaṃ  2 Sī. serissake



The Pali Atthakatha in Roman Character Volume 30 Page 389. http://84000.org/tipitaka/read/attha_page.php?book=30&page=389&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=8188&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=8188&pagebreak=1#p389


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]