ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 59.

    #[90]  Tattha āsajjāti ayaṃ āsajjasaddo "āsajja naṃ tathāgatan"tiādīsu 1-
ghaṭṭane āgato. "āsajja dānaṃ detī"tiādīsu 2- samāgame. Idhāpi samāgameyeva
daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha
"akāmā"ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā
sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha "āsajja dānaṃ adāsiṃ, akāmā
tiladakkhiṇan"ti. Sesaṃ vuttanayameva.
                     Tiladakkhiṇavimānavaṇṇanā  niṭṭhitā.
                          -------------
                     11.  Paṭhamapatibbatāvimānavaṇṇanā
     koñcā mayūrā diviyā ca haṃsāti paṭhamapatibbatāvimānaṃ. 3- Tassa kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane  anāthapiṇḍikassa ārāme. Tattha
aññatrā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī,
na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā 4- yathāvibhavaṃ
dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane
nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ
mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato, sā accharāsahassaparivutā
saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ
aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto:-
     [93]             "koñcā mayūrā 5- diviyā ca haṃsā
                      vaggussarā kokilā sampatanti
@Footnote: 1 vi.cūḷa. 7/350/146  2 dī.pā. 11/336/227, aṅ.aṭṭhaka. 23/121/240 (syā.)
@3 cha.Ma. patibbatāvimānaṃ  4 Sī. saddhāsampannā  5 ka. mayurā, evamuparipi



The Pali Atthakatha in Roman Character Volume 30 Page 59. http://84000.org/tipitaka/read/attha_page.php?book=30&page=59&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1269&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1269&pagebreak=1#p59


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]