![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.) Page 66.
![]() |
![]() |
[113] Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsahaṃ 1- pūvaṃ pasannā sehi pāṇibhi bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane. [114] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [115] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. #[112] Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā "sasuro"ti vuccati, tassa ca sā "suṇisā"ti. Taṃ sandhāyāha 2- "suṇisā ahosiṃ sasurassa gehe"ti. #[113] Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ adāsiṃ. 3- Modāmi nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva. Paṭhamasuṇisāvimānavaṇṇanā niṭṭhitā. ------------ 14. Dutiyasuṇisāvimānavaṇṇanā abhikkantena vaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi, aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ:- @Footnote: 1 ka. adāsahaṃ. evamuparipi 2 cha.Ma. sandhāya 3 cha.Ma. ayaṃ pāṭho na dissatiThe Pali Atthakatha in Roman Character Volume 30 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=30&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1414&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1414&pagebreak=1#p66
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]